Friday, June 17, 2016

श्री सद्गुरु स्तोत्रम्


श्री सद्गुरु स्तोत्रम् 
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः । 
गुरुरेव परं ब्रह्म, तस्मै श्रीगुरवे नम: ॥ १ ॥
अखण्डमण्डलाकारं , व्याप्तं येन चराचरं ।
तत्पदं दर्शितं येन, तस्मै श्रीगुरवे नम: ॥ २ ॥
अज्ञानतिमिरान्धस्य, ज्ञानाञ्जन शलाकया ।
चक्षुरुन्मीलितं येन, तस्मै श्रीगुरवे नम: ॥ ३ ॥
स्थावरं जङ्गमं व्याप्तं, येन कृत्स्नं चराचरं ।
तत्पदं दर्शितं येन, तस्मै श्रीगुरवे नम: ॥ ४ ॥
चिद्-रुपेण परि-व्याप्तं, त्रैलोक्यं सचराचरं ।
तत्पदं दर्शितं येन, तस्मै श्रीगुरवे नम: ॥ ५ ॥
सर्व-श्रुति-शिरो-रत्न-समुद्भासित-मुर्तये ।
वेदान्ताम्बुज-सूर्याय, तस्मै श्रीगुरवे नम: ॥६ ॥
चैतन्य: शाश्वत: शान्तो, व्योमातीतो निरञ्जनः ।
बिन्दु-नाद-कलातीत: , तस्मै श्रीगुरवे नम: ॥ ७ ॥
ज्ञानशक्ति समारुढ: , तत्व-माला-विभुषित: ।
भुक्ति मुक्ति प्रदानेन, तस्मै श्रीगुरवे नम: ॥ ८ ॥
अनेकजन्म सम्प्राप्त कर्मबन्ध विदाहिने ।
आत्मज्ञानाग्नि दानेन, तस्मै श्रीगुरवे नम: ॥ ९ ॥
शोषणं भवसिन्धोश्च, प्रापणं सारसम्पद: ।
यस्य पादोदकं सम्यक्, तस्मै श्रीगुरवे नम: ॥ १० ॥
न गुरोरधिकं तत्वं, न गुरोरधिकं तप: । 
तत्व ज्ञानात् परं नास्ति, तस्मै श्रीगुरवे नम: ॥ ११ ॥
मन्नाथ: श्रीजगन्नाथो, मद्गुरु: श्रीजगद्गुरु: ।
मदात्मा सर्व-भूतात्मा, तस्मै श्रीगुरवे नम: ॥ १२ ॥
गुरुरादिरनादिश्च, गुरु: परम दैवतं ।
गुरोः परतरं नास्ति, तस्मै श्रीगुरवे नम: ॥ १३ ॥
ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमुर्तिम् ।
द्वन्द्वातीतं गगनसदृशं तत्वमस्यादि लक्ष्यम् ॥
एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतम् ।
भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥ १४ ॥
॥ श्रीविश्वसार तन्त्रे श्री सदगुरु स्तोत्रम् ॥

श्री साई सच्चरित्र



श्री साई सच्चरित्र

आओ मिलकर पढ़ें और साथ जुड़ें !

श्री साई सच्चरित्र अध्याय 1

श्री साई सच्चरित्र अध्याय 2


आओ मिलकर पढ़ें और साथ जुड़ें !

Sai Aartian साईं आरतीयाँ