Sunday, January 5, 2014

शनिस्तोत्रम्


!! अथ शनिस्तोत्रम्!! 
श्री: ॥ अस्य श्रीशनैश्चरस्तोत्रस्य दशरथ ऋषि: शनैश्चरो देवत त्रिष्टुपछंद: शनैश्चरप्रीत्यर्थे जपे विनियोग:!! 
दशरथ उवाच!!
कोणाऽन्तको रौद्रयमोऽथ बभ्रु: कृष्ण: शनि: पिंगलमंद सौरि:! नित्यं स्मृतो यो हरते च पीडां तस्मै नम: श्रीरविनंदनाय!!
सुरासुर: किंपुरूषा गणेंद्रा गन्धर्वविद्याधरपन्नगाश्च! पीड्यंति सर्वे विषमस्थितेन तस्मै नाम: श्रीरविनंदनाय!!
नरा नरेंद्रा: पशवो मृगेंद्रा वन्याश्च ये कीटपतंगभृंगा! पीड्यंति सर्वे विषमस्थितेन तस्मै नम: श्रीरविनंदनाय!! 
देशाश्च दुर्गाणि वनानि यत्र सेनानिवेशा: पुरपत्तनाति! पीड्यंति सर्वे विषमस्थितेन तस्मै नम: श्रीरविनंदनाय !!
तिलैर्यवैर्माषगुडन्नदानैर्लोहेन नीलांबरदानतो वा! प्रीणाति मंत्रैर्निजवासरे च तस्मै नम: श्रीरविनंदनाय !!
प्रयाकूले यमुनातटे च सरस्वती पुण्यजले गुहायाम्‌! यो योगिनां ध्यानगतोऽपि सूक्ष्मस्तस्मै नम: श्रीरविनंदनाय !!
अन्यप्रदेशात्स्वगृहं प्रविष्टस्तदीयवारे स नर: सूखी स्यात्‌ ! गृहाद्‌ गतो यो न पुन: प्रयाति तस्मै नम: श्रीरविनंदनाय नम:!! 
स्रष्टा स्यंभूर्भुवनतरस्य त्राता हरि: संहरते पिनाकी! एकस्त्रिधा ऋग्यजु:साममूर्तितस्मै नम: श्रीरविनंदनाय नम: !! 
शन्यष्टकं य: प्रयत: प्रभाते नित्यं सुपुत्रै: पशुबांधवैश्च ॥ पठेच्च सौख्यं भुवि भोगयुक्तं प्राप्नोति निर्वाणपदं परं स: ॥
कोणस्थ: पिंगलो बभ्र: कृष्णा रौद्राऽन्तको यम:! सौरि:शनेश्चरो मंद: पिप्पलादेन संस्तुत: !!
एतानि दश नामानि प्रातरुत्थाप य: पठेत्! शनैश्चरकृता पीडा न कदाचिद्‍भविष्यति!! 
********इति श्रीदशरथप्रोक्तं शनैश्चरस्तोत्रं संपूर्णम् ॥************

और पढ़ें 

श्री साई सच्चरित्र



श्री साई सच्चरित्र

आओ मिलकर पढ़ें और साथ जुड़ें !

श्री साई सच्चरित्र अध्याय 1

श्री साई सच्चरित्र अध्याय 2


आओ मिलकर पढ़ें और साथ जुड़ें !

Sai Aartian साईं आरतीयाँ