Saturday, January 2, 2016

शान्ति मन्त्र


शान्ति मन्त्र 
ॐ ध्यौः शान्तिः अन्तरिक्ष शान्तिः आपः शान्तिः 
औषधयः शान्तिः वनस्पतयः शान्तिः । 
विश्वेदेवाः शान्तिः व्रह्म शान्तिरेव शान्तिः सा मा शान्तिरेधि ॥ 
ॐ शान्तिः शान्तिः शान्तिः  !! 

May there be peace in heaven, may there be peace in sky; may there be peace on the earth, may there be peace in waters; may there be peace in herbs, may there be peace in vegetations; may there be peace in all the Gods, may there be peace in entire Bramha (creation); may there peace everywhere; may there be peace and only peace; may that peace embrace me. OM !! Peace Peace Peace 

....... ॐ .......
ॐ सर्वेषां स्वस्तिर्भवतु सर्वेषां शान्तिर्भवतु । 
सर्वेषां पूर्णं भवतु सर्वेषां मङ्गलं भवतु ॥ 
ॐ शान्तिः शान्तिः शान्तिः !! 

May all become fortunate, may all attain peace, - may all achieve perfection, and may all be blessed. OM !! Peace Peace Peace 

....... ॐ .......
ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः । 
सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाक् भवेत् ॥ 
ॐ शान्तिः शान्तिः शान्तिः !! 


May all attain peace, may all be healthy - may all enjoy good fortune, may none suffer misery and sorrow. OM !! Peace Peace Peace 

....... ॐ .......
ॐ असतो मा सद्गमय तमसो मा ज्योतिर्गमय मृत्योर्माऽमृतं गमय । 
ॐ शान्तिः शान्तिः शान्तिः ॥ 


O Lord, lead me from the unreal to the ultimate truth, from the darkness to light, - and from the death of ignorance to the imortality of knowledge. OM !! Peace Peace Peace 

....... ॐ .......
ॐ सह नाववतु सह नौ भुनक्तु सह विर्यं करवावहे । 
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ 
ॐ शान्तिः शान्तिः शान्तिः !! 

May lord protect us both the teacher and the taught, may he make us both to - enjoy the Supreme, may we both discover the inner truth of scriptures. OM !! Peace Peace Peace 

....... ॐ .......
ॐ शन्नो मित्रः शं वरुणः शं नो भवत्यर्यमा 
शंन इन्द्रो बृहस्पतिः शंनो विष्णुरुरुक्रमः नमो ब्रह्मणे नमस्ते वायो 
त्वमेव प्रत्यक्षं ब्रह्मासि त्वामेव प्रत्यक्षं ब्रह्मवदिष्यामि 
ऋतं वदिष्यामि सत्यंवदिष्यामि 
तन्मामवतु तद्वक्तारमवतु अवतुमाम् अवतुवक्तारं ॥ 
ॐ शान्तिः शान्तिः शान्तिः !! 

May Sun be blissful to us, may Varuna be blissful to us, may Aryaman be blissful to us. May Indra and Bruhaspati be blissful to us, may Vishnu be blissful to us. Salutation to Brahman, salutation to O Vayu. You only are the direct Brahman, I shall call you rightousness, I shall call you the truth. May he protect me, may he protect the teacher. Protect me, protect the teacher. OM !! Peace Peace Peace 

....... ॐ .......
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्चते । 
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ 
ॐ शान्तिः शान्तिः शान्तिः !! 

That is Whole, this is Whole, from the Whole the Whole becomes manifest. When Whole from the is Whole taken, what remains is again the Whole. OM !! Peace Peace Peace 

....... ॐ .......
ॐ भद्रं कर्णभिः श्रुणुयाम देवाः 
भद्रंपश्येमाक्षभिर्यत्राः स्थिरै रंर्गैस्तुष्टुवागंसस्तनूभिः व्यशेमदेवहितं यदायुः 
स्वस्तिन इन्द्रो वृध्धश्रवाः स्वस्तिनः पूषा विश्ववेदाः 
स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः स्वस्तिनो बृहस्पतिर्दधातु 
ॐ शान्तिः शान्तिः शान्तिः !! 


Oh God, may we here auspicious words with the ears, while worshipping, may we see auspicious things with the eyes while praising the Gods with steady limbs, may we enjoy a life benificial to the Gods, may Indra of ancient fame be auspicious to us, may the all knowing earth be propitious to us, may Garuda the destroyer of evil be blissful to us, may Bruhaspati ensure our welfare. OM !! Peace Peace Peace 

....... ॐ .......

श्री साई सच्चरित्र



श्री साई सच्चरित्र

आओ मिलकर पढ़ें और साथ जुड़ें !

श्री साई सच्चरित्र अध्याय 1

श्री साई सच्चरित्र अध्याय 2


आओ मिलकर पढ़ें और साथ जुड़ें !

Sai Aartian साईं आरतीयाँ